वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡स्य꣢ त्रि꣣धा꣡त्ववृ꣢꣯तं ब꣣र्हि꣢स्त꣣स्था꣡वस꣢꣯न्दिनम् । आ꣡प꣢श्चि꣣न्नि꣡ द꣢धा प꣣द꣢म् ॥१५७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । आपश्चिन्नि दधा पदम् ॥१५७१॥

मन्त्र उच्चारण
पद पाठ

य꣡स्य꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । अ꣡वृ꣢꣯तम् । अ । वृ꣣तम् । बर्हिः꣢ । त꣣स्थौ꣢ । अ꣡स꣢꣯न्दिनम् । अ । स꣣न्दिनम् । आ꣡पः꣢꣯ । चि꣣त् । नि꣢ । द꣣ध । पद꣢म् ॥१५७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1571 | (कौथोम) 7 » 2 » 14 » 2 | (रानायाणीय) 15 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अन्तरिक्ष के महत्त्व द्वारा परमात्मा का महत्त्व वर्णित है।

पदार्थान्वयभाषाः -

(यस्य) जिस जगदीश्वर का (त्रिधातु) वायु, बिजली और सूर्य, इन तीनों धातुओं से युक्त, (अवृतम्) न समेटा हुआ अर्थात् विस्तृत (बर्हिः) अन्तरिक्ष (असन्दिनम्) खुला हुआ (तस्थौ) स्थित है, जिस अन्तरिक्ष में (आपः चित्) मेघ-जल भी (पदम्) स्थिति को (नि दध) धारण किये हुए हैं। [हे मनुष्यो ! उसकी महिमा को तुम जानो] ॥२॥

भावार्थभाषाः -

परमेश्वर से रचे हुए अन्तरिक्ष आदि की महिमा से परमेश्वर की ही महिमा प्रकाशित होती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथान्तरिक्षस्य महत्त्वेन परमात्ममहत्त्वमाह।

पदार्थान्वयभाषाः -

(यस्य) जगदीश्वरस्य (त्रिधातु) वायुविद्युत्सूर्यरूपैः त्रिभिर्धातुभिर्युक्तम्, (अवृतम्) असंवेष्टितम् (बर्हिः) अन्तरिक्षम्। [बर्हिरित्यन्तरिक्षनाम। निघं० १।३।] (असन्दिनम्) अबद्धम्। [संपूर्वो दो अवखण्डने धातुर्बन्धने दृश्यते।] (तस्थौ) तिष्ठति। यस्मिन् अन्तरिक्षे (आपः चित्) मेघजलानि अपि (पदम्) स्थितिम् (नि दध) निदधति। [नि पूर्वाद् दधातेर्लडर्थे लिटि व्यत्ययेन प्रथमपुरुषस्य स्थाने मध्यमबहुवचनम्, ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५, इति दीर्घः।] हे मनुष्याः ! तस्य महिमानं यूयं जानीत इति वाक्यपूर्तिर्विधेया ॥२॥

भावार्थभाषाः -

परमेश्वरेण रचितस्यान्तरिक्षादिकस्य महिम्ना परमेश्वरस्यैव महिमा प्रकाशते ॥२॥